SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् सन् प्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति- पथिप्रेक्षी चरेद् गच्छेद्यतमान:-प्राणिविषये यत्नवानिति // 62 // किंच- अध्वप्रतिपन्ने शिशिरे सति तद्देवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति // 63 // साम्प्रतमुपसञ्जिहीर्षुराह- एष चर्याविधिरनन्तरोक्तोऽनुक्रान्त:अनुचीर्णः माहणेण त्ति श्रीवर्द्धमानस्वामिना मतिमता विदितवेद्येन बहुश: अनेकप्रकारमप्रतिज्ञेन- अनिदानेन भगवता ऐश्वर्यादिगुणोपेतेन, एवं अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो रीयन्ते गच्छन्तीति // 64 // इतिरधिकारपरिसमाप्तौ, ब्रवीमिति पूर्ववद्, उपधानश्रुताध्ययनस्य प्रथमोद्देशक इति // 1-1 // श्रुतस्कन्धः१ नवममध्ययनं उपधानश्रुतं, द्वितीयोद्देशकः सूत्रम् (अनुष्टुप्) 65-68 वसतिः // 529 // ॥नवमाध्ययने द्वितीयोद्देशकः॥ उक्तःप्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया वसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशक:प्रक्रम्यते इत्येनन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रं-8 चरियासणाई सिजाओ एगइयाओ जाओ बुझ्याओ। आइक्ख ताई सयणासणाई जाई सेवीय से महावीरे। सू०गा०६५॥ आवेसणसभापवासु पणिसालासु एगया वासो / अदुवा पलियठाणेसु पलालपुजेसु एगया वासो॥ सूगा०६६ // आगन्तारे आरामागारे तह य नगरेवएगया वासो।सुसाणे सुण्णगारे वारुक्खमूले व एगया वासो॥सू०गा०६७॥एएहिं मुणी सयणेहिंसमणे आसि पतेरसवासे। राइं दिवंपिजयमाणे अपमत्ते समाहिए झाइ॥सू०गा०६८॥ चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व 3 // 529 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy