________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 255 // ज्ञानावश्कता प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवर्त्यादेरपि, यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र श्रुतस्कन्धः१ च निरीहता विवक्षिता, न पुनरयं नियमः- एकरूपतयैव कथनीयम्, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतोल द्वितीयमध्ययन लोकविजयः, निपुणं स्थूलबुद्धस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयम्, किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो षष्ठोद्देशकः वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकैय॒द्वाहितः स्वत एव वा?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा- दश सूत्रम् 103 देशकस्य सूनासमश्चक्री,दशचक्रिसमो ध्वजः / दशध्वजसमा वेश्या, दशवेश्यासमो नृपः॥१॥(मनुस्मृति 85) // 102 // तद्भक्तिविषयरुद्रादि पुरुषदिदेवताभवनचरितकथने च मोहोदयात्तथाविधकर्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कंच नए?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उर्व्ह अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य बन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के। सूत्रम् 103 // अपिःसम्भावने, आस्तांतावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च-तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो वा / निविसयं व नरिंदो करेज्ज संघपि सो कुद्धो॥१॥तथा तच्चनिकोपासको नन्दावलाकुक्षिमुद्भिद्य बुद्धो जात इति बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योद्दिश्याधर्मफलोपदर्शनेनेति // 255 // 0 तादारुवन० (प्र०)। 0 तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं वा। निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः।। 1 / / 0 पासको नन्दबलात् बुद्धोत्पत्ति० (मु०)।