SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 256 // पुरुषदि ज्ञानावश्कता एवमविधिकथनेनेहैव तावदाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च- एत्थं पि इत्यादि, मुमुक्षोः परहितार्थं धर्मकथां श्रुतस्कन्धः१ कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापि धर्मकथायामपि श्रेयः पुण्यमित्येतन्ना द्वितीयमध्ययनं लोकविजयः, स्तीत्येवंजानीहि, यदिवाऽसौराजादिरनाद्रियमाणस्तंसाधुंधर्मकथिकमपि हन्यात् / कथमित्याह- एत्थंपि त्यादि, यद्यदसौ. षष्ठोद्देशक: पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते, अत्रापि श्रेयो न विद्यते इत्येवं प्रति सूत्रम् 103 देशकस्य हन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते- अत्रापि श्रेयो नास्तीति, तथाहि- अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यांचान्यथेति / एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनःश्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं / वुत्तुंपि तस्स न खमं किमंग पुण देसणं / काउं? // 1 // स्यादेतत्- कथं तर्हि धर्मकथा कार्येत्युच्यते- कोऽयं इत्यादि, यो हि वश्येन्द्रियो विषयविषपरानखः / संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः- कोऽयं पुरुषो?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कंच देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयम्, एतदुक्तं भवति- धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः- क्षेत्रतः किमिदं क्षेत्रंतच्निकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम्, कालतो दुष्षमादिकं कालंदुर्लभद्रव्यकाल वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तंच-जो हेउवायपक्खंमि हेउओआगमम्मि आगमिओ। सो ससमयपण्णवओ ®सावद्यानवद्ययोर्वचनयोर्यो न जानाति विशेषम् / वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम्? // 1 // ॐ यो हेतुवादपक्षे हेतुक आगमे आगमिकः / स 6 // 256
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy