SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आचाराम श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 18 // 394 सूत्रस्य विषयानुक्रमः 251 405 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः 5.6.1 आज्ञाऽनाज्ञयोनिरुद्यमी, पञ्चकार्थाधिकाराः, तदृष्ट्यादिक: स्यात् / 167 द्रव्यभावधूते च। 249-250 404 5.6.2 अबहिर्मना महान, 6.1.2 उपसर्गसहस्य कर्मधुनना प्रवादस्वरूपं च। 168 395 भावधूतम्। 5.6.3 तीर्थकरनिर्देशानतिवर्ती, 6.1.3 समुत्थितादण्डसमाहितनिष्ठितार्थ आगमेन प्राज्ञानां मुक्तिमार्गोपदेशः, पराक्रमेत। 169 398 अवसीदतां दोषाश्च। 173 5.6.4 सङ्ग आश्रवः। सू०गा०१३ 398 6.1.4 षोडश रोगाः। सू०गा०१४-१६ - 5.6.5 आवर्तप्रेक्षी गत्यागत्य 6.1.5 नारकदुःखानि, प्राणिनां नाकासकः। 170 क्लेशश्च महद्भयम् 5.6.6 मुक्तात्मस्वरूपम् 171 400 (योनिकुलानि)। 174 मुक्तात्मनामशब्दादि 6.1.6 बहुदुःखता कामासक्तिः, रूपत्वम्। 172 402 भङ्करं शरीरम्। 175 षष्ठमध्ययनं 173-193 249-251 404-4506.1.7 धूतवादे कर्मधूननोपायः।१७६ धुताख्यम् सू०गा०१४-१६ 6.1.8 कुटुम्बविलापेऽपि 6.1 षष्ठाऽध्ययने प्रथमोद्देशक: प्रव्रजति। 177 (स्वजनधूननम्) 173-177 249-251 404-417/6.2 षष्ठाऽध्ययने द्वितीयोद्देशक: 6.1.1 धुताख्याध्ययनस्योद्देश (कर्मधूननम्) 178-181 - 418-423 ror Mo0 6 417 // 18 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy