SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 19 // 422 क्रमः विषयः सूत्रम् 6.2.1 त्यागी ज्ञान्यपि जातु कुशीलः। 178 6.2.2 कुशीलस्वरूपम्। 179 6.2.3 प्रवर्द्धमानाध्यवसायसाधुविचाराः। 180 6.2.4 मुमुक्षोराजैव धर्म:-शुद्ध षणादि परीषहसहनं च। 181 6.3 षष्ठाऽध्ययने तृतीयोद्देशकः (उपकरणशरीरधूननम्)१८२-१८४ 6.3.1 अचेलकस्य चेलजीर्ण तादिविचाराभावः। 182 6.3.2 साधोः शरीरावयवानां कृशत्वम्। 183 6.3 चिररात्रोषितस्याप्यार्य धर्मेऽरतिः (एडकाक्षसाधुदृष्टान्तः)। 184 षष्ठाऽध्ययने चतुर्थोद्देशकः (गौरवत्रिकधूननम्) 185-190 नियुक्तिः पृष्ठः क्रमः विषयः सूत्रम् |6.4.1 गृद्धानां प्रव्राजकशिक्षक- 418 गुरुष्ववज्ञा। 185 418 6.4.2 अपरसाधुनिन्दा द्वितीया बालता। 420 6.4.3 शिथिला अपि सत्यप्ररूपकाः, अन्ये ज्ञानसम्यक्त्वभ्रष्टाः। 187 6.4.4 बाह्यक्रियोपेता४२४-४३३ नामप्यात्मनाशः। 188 6.4.5 आरम्भी-अधर्मी-धर्मस्य। 424 घोरता च। 189 6.4.6 समुत्थितानामपि पश्चाद्दीनता, - 428 वशार्त्तता, समन्वागतादिष्व समन्वागतत्वादि। 190 षष्ठाऽध्ययने पञ्चमोद्देशकः (द्रव्यभावधूननम्) 191-193 6.5.1 वीरस्य परीषहसहनता, - 434-441] उत्थितादिषु शान्त्याद्या 429 - 441-450 // 19 // 6.4
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy