SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः पृष्ठः श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 17 // 379 mm -394 383 367 क्रम: विषय: सूत्रम् 5.3.1 सन्धिक्षपणाय वीर्यम्। 152 5.3.2 पूर्वोत्थायिपश्चान्निपाति भङ्गस्वरूपम्। 153 5.3.3 अकामोऽझञ्झो बाह्येन न युध्येत। 154 3.4 अन्तरारिषड्वर्गरिपुजय सामग्या दुष्प्रापत्वम्। 155 5 सम्यक्त्वमौनयोाप्तिः, अप्रमत्तस्यैव सम्यक्त्वमौने। 156 पञ्चमाऽध्ययने चतुर्थोद्देशक: (अगीतार्थस्य प्रत्यपायाः) 157-160 5.4.1 अव्यक्तभिक्षोर्दुर्विहारता / 157 5.4.2 अज्ञस्य क्रोधमोहसंबाधभावा: तदृष्टिमुक्त्यादिमुनिः। 158 5.4.3 अप्रमत्तस्याकुट्टिकृतकर्मविवेकः। 159 नियुक्ति: पृष्ठः | क्रम: विषय: सूत्रम् 363 5.4.4 ज्ञानधर्मबाधितस्याव मोदरिकादिः। 160 365 5.5 पञ्चमाऽध्ययने पञ्चमोद्देशकः (हृदोपमः साधुः) 161-166 5.5.1 ह्रदवत्प्रतिपूर्ण उपशान्तरजा आचार्य: (सम्पदष्टकम्)।१६१ 5.5.2 विचिकित्सकोऽसमाधिमान् बौधाबोधयोर्निर्वेदः भव्यत्वशङ्का। |5.5.3 जिनप्रवेदितस्य सत्यनिःशङ्कता। |5.5.4 प्राक्पश्चात्सम्यक्त्वे - 371-382 षड्भङ्गी। 164 372 |5.5.5 हन्तव्यघातकयोरेकता। 165 5.5.6 आत्मज्ञानयोरभिन्नता। 166 374 5.6 पञ्चमाऽध्ययने षष्ठोद्देशकः 167-172 (उन्मार्गवर्जनः) सू०गा०१३ 162 163 4-403 377
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy