________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 101 // कोद्देहलिकाशलाकासर्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणांमूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं श्रुतस्कन्धः 1 जीवाः पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंह प्रथममध्ययन शस्त्रपरिज्ञा, कर्णीशृङ्गबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः // 129 / / सर्वेऽप्येते संक्षेपात् षोढा भवन्ती।। पञ्चमोद्देशक: त्युक्तम्, के पुनस्ते भेदा इत्याह नियुक्तिः |130-131 नि०- अग्गबीया मूलवीया खंधबीया चेव पोरबीया य / बीयरुहा समुच्छिम समासओ वणसईजीवा // 130 // वनस्पतिभेदाः तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्क्यरणिकादयः स्कन्धबीजाः इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिव्रीह्यादयः, सम्मूर्च्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम् / / 130 // किंलक्षणा: पुन: प्रत्येकतरवो भवन्तीत्यत आह नि०-जह सगलासवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुँति सरीरसंघाया॥१३१॥ यथेति दृष्टान्तोपन्यामार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां वर्त्तिता वलिता वर्तिः-तस्यां च वर्ती प्रत्येकप्रदेशा क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहपम्, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिता जीवाः, पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रति ७०बेरा० (प्र०)। // 101