________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 45-48 दिक्स्वरूपः श्रीआचाराङ्ग चतम्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतम्र एकप्रदेशरचनात्मिकाः अनुत्तरा वृद्धिरहिताः, नियुक्ति- उधिोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् // 44 // किञ्चश्रीशीला० वृत्तियुतम् नि०- अंतो साईआओ बाहिरपासे अपज्जवसिआओ। सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा // 45 // श्रुतस्कन्धः१ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इति कृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, सर्वाश्च दिशाप्यनन्त॥ 25 // प्रदेशात्मिका भवन्ति, सव्वा य हवंति कडजुम्म त्ति सर्वासां दिशांप्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रियमाणाश्चतुष्कावशेषा भवन्तीति कृत्वा, तत्प्रदेशात्मिकाच दिश आगमसंज्ञया कडजुम्मत्ति शब्देनाभिधीयन्ते, तथा चागमः कइ णं भंते! जुम्मा पण्णत्ता?, गोयमा! चत्तारि जुम्मा पण्णत्ता, तंजहा- कडजुम्मे तेउए दावरजुम्मे कलिओए। से केणटेणं भंते! एवं वुच्चइ?, गोयमा! जेणं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, सेणं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जवसिए दावरजुम्मे, Bएगपज्जवसिए कलिओए त्ति // 45 // पुनरप्यासां संस्थानमाह नि०- सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि / मुत्तावली य चउरो दो चेव हवंति रुयगनिभा॥ 46 // महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः,विदिशश्च मुक्तावलिनिभाः, उधिोदिग्द्वयंरुचकाकारमिति।। 46 // तापदिशमाह नि०- जस्स जओ आइच्चो उदेइ सा तस्स होइ पुव्वदिसा / जत्तो अत्थमेइ अवरदिसा सा उणायव्वा // 47 // नि०- दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं / एया चत्तारि दिसा तावखित्ते उ अक्खाया।। 48 // Oकति भदन्त! युग्माः प्रज्ञप्ताः?, गौतम! चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः त्र्योज द्वापर युग्मः कल्योजः। अथ केनार्थेन भदन्तैवमुच्यते?, गौतम! यो राशिश्चतुष्ककापहारेणापहियमाणोऽपह्रियमाणश्चतुष्पर्यवसितः स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितस्त्र्योजः, द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः। // 25 //