SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 26 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 49-55 दिक्स्वरूपः तापयतीति ताप आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमम्, केवलं दक्षिणपा दिव्यपदेशः / पूर्वाभिमुखस्येति द्रष्टव्यः॥ 47,48 / / तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह नि०- जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण / जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू // 49 // नि०- सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुव्वेणं तु उदेती अवरेणं अत्थमइ सूरो / / 50 // ये मन्दरस्य मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादित्वं वेदितव्यम्, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं स्पष्टम् // 49,50 // प्रज्ञापकदिशमाह - लवणसमुद्र तवमसमुद्र नि०- जत्थ य जो पण्णवओ कस्सवि साहइ दिसाण उ णिमित्तं / जत्तोमुहो य ठायई सा पुव्वा पच्छओ B अवरा // 51 // 0 प्रज्ञापकदिशा प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति // 51 // शेषदिक्साधनार्थमाह नि०- दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं / एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ॥५२॥ नि०- एयासिं चेव अट्ठण्हमंतरा अट्ट हुँति अण्णाओ। सोलस सरीरउस्सयबाहल्लासव्वतिरियदिसा॥ (c) पुव्वेणं उढेई (मु०)। 0 पूर्वादिदिक्त्वं (मु०)। 9 दिसासु य णिमित्तं / ....य ठाई (मु०)। पूर्वोत्तर(इशान) 16 दिशा 1 उवरिमा (उर्ध्व दिशा) १हेडा (अधो दिशा) - 18 दिशा दक्षिणावरा (मैकत्व) // 26 // पूर्वदक्षिणा(अभिः
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy