________________ श्रीआचाराङ्ग श्रुतस्कन्धः 1 नियुक्तिनि०- हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उहा। एया अट्ठारसवी पण्ण्वगदिसा मुणेयव्वा // 54 // प्रथममध्ययन श्रीशीला० | शस्त्रपरिज्ञा, वृत्तियुतम् नि०- एवं विगप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं। नामाई वुच्छामि जहक्कम आणुपुव्वीए॥५५॥ प्रथमोद्देशकः श्रुतस्कन्धः१ नि०-पुव्वा य पुव्वदक्खिण दक्खिण तह दक्खिणावरा चेव / अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव // 56 // नियुक्तिः // 27 // 56-60 नि०- सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्ती य॥५७॥ दिक्स्वरूपः नि०- हेट्ठानेरइयाणं अहोदिसा उवरिमा उ देवाणं / एयाइं नामाइं पण्णवगस्सा दिसाणं तु // 58 // एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति साम्प्रतमासां संस्थानमाह नि०- सोलस वी तिरियदिसा सगडुद्धीसंठिया मुणेयव्वा / दो मल्लगमूलाओ उद्दे अ अहेविय दिसाओ॥५९॥ षोडशापि तिर्यग्दिशःशकटोर्द्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एवोधिोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुघ्नाकारे गच्छन्त्यौ च विशाले भवत इति // 59 // Wआसां सर्वासां तात्पर्य यन्त्रकादवसेयम्, तच्चेदम् // भावदिग्निरूपणार्थमाह नि०- मणुया तिरिया काया तहऽग्गबीया चउक्तगा चउरो। देवा नेरइया वा अट्ठारस होंति भावदिसा // 60 // मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, तथा तिर्यश्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाःपञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव, एते // 27 //