SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 373 // बहवो दोषाः प्रादुष्षन्ति, तथाहि- एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्धश्यति तदुपयुक्तश्चेन्नेर्यापथं / श्रुतस्कन्धः१ शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च- अजीर्णेन वातादिक्षोभेण वा व्याध्युद्धवे संयमात्मविराधना पञ्चममध्ययनं लोकसारः, प्रवचनहीलना च, तत्र यदि करुणापन्ना गृहस्था: प्रतिजागरणं कुर्युस्त_ज्ञानतया षट्कायोपमर्दनं कुर्वाणा: संयमबाधामा चतुर्थोद्देशकः पादयेयुः, अथ न कश्चित्तत्र तथाभूत: कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्त्तित्वात् सूत्रम् 157 एकाकिप्रवचनहीलना, अपि च-ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि नोदोषाः दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च- अकोसहणणमारणधम्मब्भंसाण बालसुलभाणं। लाभं मण्णइ धीरो जहुत्तराणं अभावंमि॥१॥इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च- साहमिएहि संमुज्जएहिं एगागिओ अ जो विहरे / आयंकपउरयाए छक्कायवहमि आवडइ // 1 // एगागिअस्स दोसा इत्थी साणे तहेव पडिणीए / भिक्खऽविसोहि महत्वय तम्हा सबिइज्जए गमणं // 2 // इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरंसीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान्वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितम् / ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भव: एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न Oआक्रोशवधमारणधर्मभ्रंशानां बालसुलभानाम् / लाभं मन्यते धीर: यथोत्तराणामभावे // 1 // 0 साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् / आतङ्कप्रचुरतायां षट्कायवधे स पतति // 1 // एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीक: / भिक्षाऽविशोधि: महाव्रतेषु तस्मात्सद्वितीयेन गमनम् // 2 // N
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy