________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 211 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 79 सयमावधानहेतवः मिथ्यादृष्टयो भावान्धाः, उक्तं च- एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् / एतद्द्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?॥१॥ सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः , त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तंच- जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः। नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः॥१॥लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम्। को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्तात् ? // 2 // एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्ति इति, उक्तंच- धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवण* संव्यवहारबाह्यः / किं जीवतीह बधिरो? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति?॥१॥स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य / बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य?॥२॥ एवं मूकत्वमप्येकान्तेन दुःखावह परिसंवेदयते, उक्तं च-दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् / प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति?॥१॥ तथा काणत्वमप्येवंरूपमिति, आह च काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् / यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः?॥१॥ एवं कुण्टत्वं पाणिवक्रत्वादिकं कुब्जत्वं वामनलक्षणं वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं श्यामत्वं कृष्णलक्षणं शबलत्वं चित्रलक्षणं सहजं पश्चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते। किंचसह प्रमादेन विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन अनेकरूपाः सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: संदधाति संधत्ते चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, तासुचनानाप्रकारासुयोनिषु विरूपरूपान् नानाप्रकारान्स्पर्शान् दुःखानुभवान् परिसंवेदयते अनुभवतीत्यर्थः॥ 8 // 211 //