________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 149 // नि०- विजिओ कसायलोगो सेयं खुतओ नियत्तिउं होइ / कामनियत्तमई खलु संसारा मुच्चई खिप्पं // 177 // श्रुतस्कन्ध:१ द्वितीयमध्ययनं विजितः पराजितः, कोऽसौ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोती लोकविजयः, त्याह-संसारान्मुच्यते क्षिप्रम्, अतस्तस्मानिवर्त्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणेवा, निवर्तितुंश्रेय एव, किंकषायलोका-प्रथमोद्देशकः नियुक्तिः देव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-कामे त्यादि गाथार्द्ध सुगमम् / गतो नामनिष्पन्नो 8 177-179 निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवति, तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयि लोकविजय तव्यम्, तच्चेदं- जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे इत्यादि / 177 // अस्य च निक्षेपनिर्युक्त्यनुगमन प्रतिपदं निक्षेपः गुणमूलानां निक्षेपाः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपः नि०- दवे खित्ते काले फल पन्जव गणण करण अभासे / गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे॥१७८ // 8 नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुण: फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः // 178 // तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, सा च उद्देसे त्यादिना द्वारगाथाद्वयेनानुगन्तव्या। साम्प्रतं सूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह // 149 // नि०-दव्वगुणो दव्वं चिय गुणाण जंतंमि संभवो होइ / सच्चित्ते अञ्चित्ते मीसंमि य होइ दव्वंमि // 179 // तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति?, गुणानां यतो गुणिनि तादात्म्येन सम्भवात्(वः), ननु च द्रव्यगुणयोर्लक्षणविधान-8