________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 417 // श्रुतस्कन्धः१ षष्ठमध्ययनं धूतम्, प्रथमोद्देशकः सूत्रम् 177 स्वजनधूननम् परिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति // अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह तंपरिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति- छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगारुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, किह णाम से तत्थ रमइ?, एयं नाणं सया समणुवासिज्जासि ॥सूत्रम् 177 // त्तिबेमि ॥धूताध्ययनप्रथमोद्देशक:६-१॥ तं अवगततत्त्वं गृहवासपराङ्गखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् है परित्यज इति एतत् ते कृपामापादयन्तो वदन्ति, किंचापरं वदन्तीत्याह- छन्देनोपनीता: छन्दोपनीता:- तवाभिप्रायानुवर्तिन-8 स्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो जनका मातापित्रादयो जना वा रुदन्ति / एवं च. वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्डिविप्रलब्धेन जनका मातापित्रादयः अपोढाः त्यक्ता इति। स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्गं तत्र तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः / किमित्यसौ शरणं नैतीत्याह कथं नुनामासौ'तत्र' तस्मिन् गृहवासेसर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिघे रमते?, कथं गृहवासे द्वन्द्वैकहेतौ विघटितमोहकपाटः धृतिं कुर्यादिति उपसंहरन्नाहँ- एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि सम्यगनुवासये: व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 177 // धूताध्ययनस्य प्रथमोद्देशकः समाप्तः॥ 4 // (c) कहं नु नाम (मु०)। 0 कपाटः स रतिं कुर्यादिति? उपसंहारमाह (मु०)।