________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 216 // इत्यादि, द्विपदं दासीकर्मकरादि चतुष्पदं गवाश्वादि अभियुज्य योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, श्रुतस्कन्धः१ ततः किमित्यत आह-संसिंचिया णं इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिच्य अर्थनिचयं द्वितीयमध्ययन लोकविजयः, संवयं त्रिविधेन योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या से तस्यार्थारम्भिणः सा तृतीयोद्देशकः चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा- अर्थाल्पता भवति, सत्तां बिभर्ति, किंभूता?, सूत्रम् 81 संयमावधानसा सूत्रेणैव कथयति- अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी स इत्यर्थवान् तत्र हेतवः तस्मिन्नर्थे गृद्धः अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशंन गणयति रक्षणपरिश्रमंन विवेचयति तरलतांनावधारयति फल्गुताम्, उक्तं च- कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम्। सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् // 1 // इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आहभोयणाए भोजनं- उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतश्च किं भवतीत्याह- तओ से इत्यादि, ततः से तस्यावलगनादिकाः क्रियाः कुर्वतः एकदा लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारंपरिशिष्टं प्रभूतत्वाद्भुक्तोद्धरितं सम्भूतं सम्यक्परिपालनाय भूतं-संवृत्तम्, किं तत्?, महच्च तत्परिभोगाङ्गत्वादुपकरणंच महोपकरणं- द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह-तंपिसे इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभि : क्रियाभिःस्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् से तस्यार्थो-8 पार्जनोपायक्लेशकारिणः एकदा भाग्यक्षये दायादाः पितृपिण्डोदकदानयोग्याः विभजन्ते विलुम्पन्ति, अदत्तहारो वा दस्यु अपहरति, राजानो वा विलुम्पन्ति अवच्छिन्दन्ति नश्यति वा स्वत एवाटवीतःसे तस्य विनश्यति वा जीर्णभावापत्तेः अगारदाहेन