SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 216 // इत्यादि, द्विपदं दासीकर्मकरादि चतुष्पदं गवाश्वादि अभियुज्य योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, श्रुतस्कन्धः१ ततः किमित्यत आह-संसिंचिया णं इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिच्य अर्थनिचयं द्वितीयमध्ययन लोकविजयः, संवयं त्रिविधेन योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या से तस्यार्थारम्भिणः सा तृतीयोद्देशकः चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा- अर्थाल्पता भवति, सत्तां बिभर्ति, किंभूता?, सूत्रम् 81 संयमावधानसा सूत्रेणैव कथयति- अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी स इत्यर्थवान् तत्र हेतवः तस्मिन्नर्थे गृद्धः अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशंन गणयति रक्षणपरिश्रमंन विवेचयति तरलतांनावधारयति फल्गुताम्, उक्तं च- कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम्। सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् // 1 // इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आहभोयणाए भोजनं- उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतश्च किं भवतीत्याह- तओ से इत्यादि, ततः से तस्यावलगनादिकाः क्रियाः कुर्वतः एकदा लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारंपरिशिष्टं प्रभूतत्वाद्भुक्तोद्धरितं सम्भूतं सम्यक्परिपालनाय भूतं-संवृत्तम्, किं तत्?, महच्च तत्परिभोगाङ्गत्वादुपकरणंच महोपकरणं- द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह-तंपिसे इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभि : क्रियाभिःस्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् से तस्यार्थो-8 पार्जनोपायक्लेशकारिणः एकदा भाग्यक्षये दायादाः पितृपिण्डोदकदानयोग्याः विभजन्ते विलुम्पन्ति, अदत्तहारो वा दस्यु अपहरति, राजानो वा विलुम्पन्ति अवच्छिन्दन्ति नश्यति वा स्वत एवाटवीतःसे तस्य विनश्यति वा जीर्णभावापत्तेः अगारदाहेन
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy