________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 497 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, सप्तमोद्देशक: सूत्रम् 221-222 प्रतिमास्वरूप: पादपोपगमनं अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया। सूत्रम् 221 // स एव कारणसद्भावे सति वस्त्रं बिभृयादथवा नैवासौ जिह्वेति, ततोऽचेल एव पराक्रमेत, तंच तत्र संयमेऽचेलं पराक्रममाणं. भूयः- पुनस्तृणस्पर्शाः स्पृशन्ति- उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीर्णानधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थं यावत् सम्मत्तमेव समभिजाणिय त्ति // 221 / / किं चप्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात्, तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह जस्सणं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहट्ट दलइस्सामि आहडंच साइन्जिस्सामि 1 जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहट्ट दलइस्सामि आहडं च नो साइस्सामि 2 जस्स णं भिक्खुस्स एवं भवइ- अहं चखलु असणं वा 4 आठ नो दलइस्सामि आहडंच साइन्जिस्सामि 3 जस्स णं भिक्खुस्स एवं भवइअहं च खलु अन्नेसिं भिक्खूणं असणं वा 4 आहह नो दलइस्सामि आहडं च नो साइज्जिस्सामि 4, अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा 4 अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा 4 अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामिलाघवियं आगममाणे जावसम्मत्तमेव समभिजाणिया।सूत्रम् 222 // ®स एवं (मु०)। // 497