SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गनुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं श्रुतस्कन्धः१ नियुक्ति मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते | अष्टममध्ययनं श्रीशीला० विमोक्षम्, वृत्तियुतम् अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सवावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्म तृतीयोद्देशकः श्रुतस्कन्धः१ अकुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उववायंचवणंच नच्चा // सूत्रम् 204 // सूत्रम् 204 // 476 // इह त्रीणि वयांसि- युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यादौ दर्शयति- मध्यमेन परिसहसहनम् वयसाऽप्येके सम्बुध्यमाना: धर्माचरणाय सम्यगुत्थिता: समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्याद्योग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीति मध्यमवयोग्रहणम् / कथं सम्बुद्ध्यमानाः समुत्थिता इत्याह-इह / त्रिविधा:सम्बुध्यमानका भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च, तत्र बुद्धबोधितेनेहाधिकार इति दर्शयतिमेधावी मर्यादाव्यवस्थितः पण्डितानां तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वा आकर्ण्य पूर्वं पश्चात् निशम्य अवधार्य समतामालम्बेत, किमिति?- यतः समतया माध्यस्थ्येनार्यै:- तीर्थकृद्भिर्धर्म:- श्रुतचारित्राख्यः प्रवेदितः आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याह- ते निष्क्रान्ताः मोक्षमभिप्रस्थिता: कामभोगाननभिकासन्त: तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताश्च स्वदेहेऽप्यममत्वा: सव्वावंति त्ति सर्वस्मिन्नपि लोके, // 476 // च: समुच्चये स च भिन्नक्रमः, णं इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत्, किं च-प्राणिनो दण्डयतीति दण्ड: 0 कामभोगानभिकासन्तः (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy