________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 24 // क्रमः विषयः सूत्रम् द्वस्त्रत्यागः। ___42-45 9.1.4 अन्तश्चक्षुषो ध्यानेऽपि वधः मैथुनं त्यक्त्वा वसतौ ध्यानं गृहिसङ्गं त्यक्त्वा ध्यानं मौनवतः संयमक्रिया अनभिवादनं सू०गा० वधसहनं च। 46-49 स्पर्शसहन नत्यादावकौतुकं च-गृहिकथायां विशोकहर्षस्य संयमायोद्योग: प्राक् साधिकवर्षद्वयं शीतोदकस्याभोग: एकत्वभावना- सूगा० भावनादिगुणवत्ता। 50-52 षट्कायप्रतिलेखना-त्रसस्थावरयोः सर्वजीवानां च परस्परं गमागमः सोपधेर्धमणं पापनिषेधश्च इन्द्रियहिंसाद्याश्रवत्यागेन सू०गा० संयमस्याख्यानम्। 53-57 नियुक्तिः पृष्ठः क्रम: विषयः सूत्रम् नियुक्तिः पृष्ठः - 520 9.1.7 संसारस्त्रीविरतस्य कर्मदृष्टिः आधाकर्मपरित्यागः प्रासुकभोजनं च परवस्त्रपात्रत्यागः शुद्धषणा च मात्राज्ञोऽगृद्धोऽक्ष्णोऽ- सू०गा० 522 प्रमार्जनोऽकण्डूयनश्च। 58-61 9.1.8 अप्रतिभणतो यतनया पथि प्रेक्षिण: चर्याशीतेऽध्वनि स्कन्धे बाहोरनालम्बः अप्रतिज्ञस्य सूगा० भगवतो विहारः। 62-64 - 528 नवमाऽध्ययने द्वितीयोद्देशक: - 523-524 (शय्या-वसतिः) सूगा०६५-८० - 529-534 9.2.1 भगवच्छय्यायां शिष्यप्रश्न: आवेशनसभादौ प्रत्रयोदशवर्षी सू०गा० भगवतो निवासः। 65-68 - 525 |9.2.2 निद्रात्यागे जागरणं