________________ क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः / क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 23 // - - क्रियात्यागस्त्रिधात्रिधा / 25-28 .4 अहरिते संस्तारके परीषहादिसहनं इन्द्रियैग्लानौ अगर्हा, अचेलस्य समाधि: इङ्गितदेशेऽभिक्रान्तादिःतत्रैव सू०गा० चङ्कमणोपवेशनादिः। 29-32 अशुषिरान्वेषणं आत्मोत्कर्षः स्पर्शाध्यासनं च पादपोपगमनस्थितिः सू०गा० पादपोपगमनपालनम्। 33-36 अचित्ते स्थितिः, कायत्यागश्च त्यक्तदेहस्योपसर्गे पीडासहन कामेष्विच्छालोभयोस्त्यागः देवैर्लोभनेऽपि सू०गा० तितिक्षा। 37-40 8.8 अमूर्छस्यान्तेऽपि सू०गा० तितिक्षा। 41 503 9 नवममध्ययनं सू०गा० उपधानश्रुताख्यम् 42-111 275-284 512-547 नवमाऽध्ययने प्रथमोद्देशक: (चर्याविहारः) 42-64 275-284 512-529 9.1.1 उपधाने जिनानां तपोवर्णने नियम: वीरस्यैव तप: सोपसर्गम् 504-505 उद्देशकचतुष्टयार्थाधिकारः 1 श्रीवीरस्य चर्या २श्रीवीरस्य शय्या 3 श्रीवीरस्य परीषहाः४ श्रीवीरस्याऽचिकित्सा तपश्चरणे सर्वत्र। 275-279 512-513 9.1.2 उपधानस्य निक्षेपाः तपसा कर्मणोऽवधूननाद्या अवस्था: शिवाप्त्युपायो वीरतपः।- 280-284 513-520 |9.1.3 श्रीवीरचर्याकथने प्रतिज्ञा५०८ वस्त्रे यावज्जीवमपिधानादि:साधिकमासचतुष्टयमुपसर्गः साधिकसंवत्सरमासा- सूगा० - // 23 // -