SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः पृष्ठः आचाराङ्ग श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 25 // विषया 535 नकमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः | क्रमःविषयः सूत्रम् अप्रमत्तस्य बहिश्चवमित्वा सू०गा० दण्डकुक्कुरादिना ध्याने स्थितिः। 69-72 - 530-531 वधादिः निवारकस्या सू०गा० 9.2.3 भीमोपसर्गादिसहनं भावश्छुत्कारकरणं च / 81-84 ऐहलौकिकादिशब्दसहनं |9.3.2 लाढ़े यष्टिनालिकां गृहीत्वा विरूपस्पर्शसहनं रत्यरत्योरभिभवो शाक्यादेविहारेऽपि दशनादिना ऽबहुवादिता च-जनैः प्रश्ने मौने दुश्वरत्वम् अद्वन्द्वोऽदण्डो व्युत्सृष्टकायो कषाये समाधि:गृहिप्रश्न उत्तरेऽनुत्तरे ग्रामकण्टकसोढ़ा लाढे कषाये मौनेन ध्यानं निबिडे शीते स्थानस्याप्राप्तावपिऽरणे सू०गा० निवातसंघाटीवयादिसेवि नाग इव स्थिरो वीरः। 85-88 ष्वपरेष्वप्रतिज्ञो भगवान् सू०गा० 9.3.3 ग्रामप्रवेशेऽपि निवारणं प्रतिमास्थायी। 73-76 - 531-532 दण्डादिनाऽऽघाते आक्रोशे 9.2.4 प्रस्तुतविधेर्बहुशः सू०गा० छेदे लोचे पांशौ पाते सेवनम्। 77-80 व्युत्सृष्टकायस्य दुःखनवमाऽध्ययने तृतीयोद्देशकः सहन रणे शूर इव विरूप(परीषहाः) सूगा०८१-९४ - स्पर्शेऽचलो भगवान् सू०गा० 1 तृणशीततेजआदिस्पर्श उपसंहारः। 89-94 सहनं लाढे प्रान्तशय्या नवमाऽध्ययने चतुर्थोद्देशक: सनादिः लाढे (आतङ्किते चिकित्सा) 95-111 2.3. - 537-538 // 25 // - 538-5474
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy