SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 62 // | श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 14 पृथिवीहिंसकाः संयताः यतमानाः सर्वत्र प्रयत्नकारिणः, शोभनं विहितं- सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति // 105 // गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं सूत्रं अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सिं लोए पव्यहिए तत्थ तत्थ पुढो पास आतुरा अस्सिं परितावेंति // सूत्रम् 14 // अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तम्, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे- श्रुतं मया किं तच्छ्रुतं? पूर्वोद्देशकार्थं प्रदर्येदमपीति, अट्टे इत्यादि, परम्परसम्बन्धस्तु इह एगेसिं णो सन्ना भवती त्युक्तम्, कथं पुनः संज्ञा न भवतीति, आतत्वात्, तदाह-अट्टे इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतंपदार्थस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावार्त्तः कर्मोपचिनोति, यत उक्तं-सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ? किं उवचिणाइ?, गोयमा! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओ 0श्रोत्रेन्द्रियवशातॊ भदन्त! जीवः किं बध्नाति? किं चिनोति?, किमुपचिनोति? गौतम! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy