________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 543 // महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थ:-उत्कुटुकगोदोहिकावीरासनाद्य- श्रुतस्कन्ध:१ वस्थोऽकौत्कुचःसन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह नवममध्ययनं उपधानश्रुतं, ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा चतुर्थोद्देशकः समाधि- अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति // 108 // किं च-न कषाय्यकषायी तदुदयापादितभ्रकुट्यादि- सूत्रम् कार्याभावात्, तथा विगतागृद्धि:- गायँ यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति मनोऽनुकूलेषु (अनुष्टुप्) |107-111 नरागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शनावरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवं- रोगादिसहनम् भूतोऽपि विविधं-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद- कषायादिकं सकृदपि कृतवानिति / / 109 // किं च-1 स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान्, तथा चोक्तं- आदित्यादि-1 विबुधविसर: सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच / तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमुस्यान्नियोगः?॥१॥इत्यादि, कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति-आत्मशुद्ध्या आत्मकर्मक्षयोपशमोपशम-8 क्षयलक्षणायाऽऽयतयोगं- सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादभिनिर्वृत्त:-शीतीभूतः, तथा / अमायावी- मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यम्, यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति ॥११०॥श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एष:- अनन्तरोक्तःशस्त्र // 543 // परिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्त:- अनुष्ठित आसेवनापरिज्ञया सेवितः, केन?- श्रीवर्द्धमानस्वामिना मतिमता (c) शमादिभिर्निवृत्तः (मु०)।