SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 542 // सूत्रम् श्रमणंशाक्याजीवकपरिवाट्तापसनिर्ग्रन्थानामन्यतमं ग्रामपिण्डोलक इति भिक्षयोदरभरणार्थं ग्राममाश्रितस्तुन्दपरिमृजो द्रमक श्रुतस्कन्धः१ इति, तथाऽतिथिं वा- आगन्तुकं तथा श्वपाकं- चाण्डालं मूसियारिं वा मार्जारी कुकुरं वापि- श्वानं विविधं स्थितं पुरतः नवममध्ययनं उपधानश्रुतं, अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं-मनाक् तेषां त्रासमकुर्वन् भगवान् पराक्रमते, चतुर्थोद्देशकः तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति // 105-106 // किंच (अनुष्टुप्) अवि सूइयं वा सुक्कं वा सीयं पिंडं पुराणकुम्मासं। अदु पक्कसं पुलागंवा लद्धे पिंडे अलद्धे दविए।सूगा० १०७॥अवि झाइ 107-111 से महावीरे आसणत्थे अकुक्कुए झाणं / उढे अहे तिरियं च पेहमाणे समाहिमपडिन्ने / सू०गा० 108 / / अकसाई विगयगेही य रोगादिसहनम् सद्दरूवेसु अमुच्छिए झाई। छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुव्वित्था // सूगा०१०९ // सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिनिव्वुडे अमाइल्ले आवकहं भगवंसमियासी॥सूगा० ११०॥एस विही अणु० रीयइ॥सू०गा० 111 // त्तिबेमि // ब्रह्मचर्यश्रुतस्कन्धे नवमाध्ययने चतुर्थ उद्देशकः॥९॥ सूइयं त्ति दध्यादिना भक्तमार्दीकृतमपि तथाभूतं शुष्कं वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तं तथा पुराण कुल्माषं / वा बहुदिवससिद्धस्थितकुल्माषम्, पक्कसं ति चिरन्तनधान्यौदनम्, यदिवा पुरातनसक्तुपिण्डम्, यदिवा बहुदिवससम्भृतगोरस गोधूममण्डकं चेति, तथा पुलाकं यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने / वाऽऽत्मानमाहारदातारं वा जुगुप्सते // 107 // किं च- तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स Oबुक्कसं (मु०)। // 42 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy