SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 531 // य। संसप्पगा यजे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥सू०गा०७१।। अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य / अदु श्रुतस्कन्धः१ नवममध्ययन गामिया उवसग्गा इत्थी एगइया पुरिसा य॥सू०गा०७२॥ उपधानश्रुतं, निद्रामप्यसावपरप्रमादरहितोन प्रकामत: सेवते, तथा च किल भगवतो द्वादशसुसंवत्सरेषुमध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते / द्वितीयोद्देशकः कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्तं यावत्स्वप्नदर्शनाध्यासितः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं जागरयति / सूत्रम् (अनुष्टुप्) कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः-प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकंशयित इत्यर्थः / 73-76 // 69 // किंच-स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः संबुध्यमानः संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् वसतिः संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चङ्कम्य मुहर्तमानं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति // 70 // किंच-शय्यते-स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानिआश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा भीमा भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतयावा, तथा संसर्पन्तीति संसर्पका:-शून्यगृहादावहिनकुलादयो ये प्राणिनः उपचरन्ति उप-सामीप्येन मांसादिकमश्नन्ति / अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते // 71 // किं च- अथ अनन्तरं कुत्सितं चरन्तीति कुचरा:चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ उपचरन्ति उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ ग्रामिका ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्रीरूपदर्शनाध्युपपन्ना उपसर्गयेत् // 531 // पुरुषो वेति // 72 // किं च इहलोइयाइं परलोइयाइं भीमाइं अणेगरूवाई। अवि सुब्भि दुब्भिगन्धाइंसद्दाई अणेगरूवाई।सू०गा०७३॥ अहियासए सया
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy