________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 526 // बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीज नवममध्ययन सम्मूर्छनभेदात्सामान्यत: षोढा, पुनर्द्विधा-प्रत्येक: साधारणश्च, तत्र प्रत्येको वृक्षगुच्छादिभेदावादशधा, साधारणस्त्वनेकविध उपधानश्रुतं, इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-3 प्रथमोद्देशक: पनकग्रहणेन बीजाङ्करभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणम्, बीजग्रहणेन त्वग्रबीजादेरुपादानम्, हरितशब्देन नियुक्ति: 284 सूत्रम् शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति सचेतनान्यभिधाय-ज्ञात्वा इति एतत्स (अनुष्टुप्) त्याय- अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवानिति ॥५३-५४॥पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन 53-57 उपसर्गभेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह- अथ आनन्तर्ये स्थावराः पृथिव्यप्तेजोवायुवनस्पतयस्ते / सहिष्णुता सतया द्वीन्द्रियादितया विपरिणमन्ते कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा त्रसजीवाश्च कृम्यादयः। वीरध्यानम् स्थावरतया पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तं- अयण्णं भन्ते! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए। उववण्णपुवे?, हन्ता गोअमा! असई अदुवाऽणंतखुत्तो जाव उववण्णुपुवे त्ति, अथवा सर्वा योनय:- उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः सत्त्वाः सर्वगतिभाजः, ते च बाला रागद्वेषाकलिता:स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च कल्पिता: व्यवस्थापिता इति, तथा चोक्तं णत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि / जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता // 1 // अपि च- रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते। विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् // 2 // इत्यादि // 55 // किंच 0अयं भदन्त / जीव: पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः?, हन्त गौतम! असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः। ॐ नास्ति किल स प्रदेशो लोके वालानकोटीमात्रोऽपि / जन्ममरणाबाधा अनेकशो यत्र नैव प्राप्ताः // 1 // // 526 // 8