________________ श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः नियुक्ति: 116-118 // 87 // जापानपतंजमो द्वाराणि श्रीआचाराङ्ग योगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेज उद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र नियुक्तिश्रीशीला च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वादपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिकृद् वृत्तियुतम् गाथामाहश्रुतस्कन्धः१ नि०- तेउस्सवि दाराई ताई जाई हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य // 116 // तेजसोऽपि अग्नेरपि द्वाराणि निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं दर्शयितुमाह- नानात्वं भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, च शब्दाल्लक्षणद्वार-3 परिग्रहः॥ 116 // यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह नि०- दुविहा य तेउजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सव्वलोए पंचेव य बायरविहाणा // 117 // o स्पष्टा / / 117 / / बादरपञ्चभेदप्रतिपादनायाह नि०- इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे / बायरतेउविहाणा पंचविहा वण्णिया एए। 118 // दारं // दग्धेन्धनो विगतधूमज्वालोऽङ्गार:-, इन्धनस्थप्लोषक्रियाविशिष्टरूपस्तथा विद्युदुल्काऽशनिसङ्कर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाहाप्रतिबद्धो ज्वालाविशेषोऽर्चिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति॥११८॥ एते च बादराग्नयःस्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्खयेयभागवर्तिनः, तथा चागमः उववाएणं दोसु उढकवाडेसु तिरियलोयतट्टे (हे) य अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदक्षिणोत्तर // 87 //