________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 451 // श्रुतस्कन्ध:१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 252-256 अर्थाधिकारः ॥अथ अष्टममध्ययनं विमोक्षाख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तं षष्ठमध्ययनम्, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिन्नमितिकृत्वाऽतिलच्याष्टमस्य सम्बन्धो वाच्यः, स चायं- इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाः सोढव्या इत्येतत्प्रतिपादितम्, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराह नि०- असमणुण्णविमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणा यरुट्ठस्स चेव सब्भावकहणा य॥२५२॥ नि०- तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणाय। सेसेसु अहीगारो उवगरणसरीरमुक्खेसु।। 253 / / नि०- उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणं च। पंचमए गेलन्नं भत्तपरिन्ना य बोद्धवा // 254 // नि०- छटुंमि उ एगत्तं इंगिणिमरणंच होइ बोद्धव्वं / सत्तमए पडिमाओ पायवगमणंच नायवं / / 255 / / नि०- अणुपुग्विविहारीणं भत्तपरिन्ना य इंगिणीमरणं / पायवगमणं च तहा अहिगारो होइ अट्ठमए / 256 // // 451 //