SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 48 // बन्धज्ञानम् भोक्ष्यते, तथा मनुनाऽप्युक्तं वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः / तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः॥११॥ अत्र चैकमेव | श्रुतस्कन्धः 1 सुभाषितं- अभयप्रदान मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादौ प्रवृत्तिं विदधाति। तथा मरणार्थमपि प्रथममध्ययन शस्त्रपरिज्ञा, पितृपिण्डदानादिषु क्रियासुप्रवर्तते, यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातना) वधुबन्धादौ प्रवर्त्तते, यदिवा प्रथमोद्देशकः मरणनिवृत्त्यर्थमात्मनो दुर्गाद्युपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः। नियुक्तिः 67 सूत्रम् 11 पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रिया: कुर्वते / जाइमरणभोयणाए त्ति वा पाठान्तरम्, तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति / तथा दुःखप्रतिघातमुररीकृत्यापरित्राणार्थमारम्भानासेवन्ते, तथाहि व्याधिवेदनात लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानीत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् / तथा दुःखप्रतिघातार्थमेव सुखोत्पत्त्यर्थं च कलत्रपुत्रगृहोपस्कराधाददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्वृहिणः सुतेषु / कर्तुं पुनस्तेषु / गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय // 1 // तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति // 11 // एतावन्त एवं क्रियाविशेषा इति दर्शयितुमाह (r) मोक्षाया (प्र०)। 0 एव च क्रिया (मु०)। // 48 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy