SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 241 // गलच्छ्रोतोव्रणरोमकूपानि पण्डितः अवगततत्त्वः प्रत्युपेक्षेत यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तंच- मंसट्ठिरुहिरण्हारु- श्रुतस्कन्धः वणद्धकलमलयमेयमज्जासु / पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे॥१॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि। देहे हुज्जा किं द्वितीयमध्ययनं लोकविजयः, रागकारणं असुइहेउम्मि?॥२॥इत्यादि॥९४॥ तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रवन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह- पशमोद्देशक: से मइमं परिन्नाय मा य हुलालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो सूत्रम् 95 अविरतिफलम् तं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायई महासड्डी अट्टमेयं तु पेहाए अपरिणाए कंदइ॥ सूत्रम् 95 // स पूर्वोक्तो यतिर्मतिमान्- श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह- मा य हुइत्यादि, मा प्रतिषेधे, चः समुच्चये, हुर्वाक्यालङ्कारे, ललतीति लाला- अत्रुट्यन्मुखश्लेष्मसन्ततिस्तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः / किं च- मा तेसु तिरिच्छं इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयम्, मा तेष्वात्मानं तिरश्चीनमापादयः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यम्, प्रमादवांश्चेहैव शान्तिं न लभते, यत आह- कासंकासे इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स॥ 241 // 7 मांसास्थिरुधिरस्नाय्ववनद्धकल्मषमेदमज्जाभिः। पूर्णे चर्मकोशे दुर्गन्धेऽशुचिबीभत्से॥ 1 // संचारक (श्रवत्) यन्त्रगलद्व!मूत्रान्तस्वेदपूर्णे। देहे भवेत् किं| | रागकारणं अशुचिहेतौ // 2 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy