SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 423 // कमधूननम् त्यक्त्वा सर्वा परीषहकृतां विस्रोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् स्पृशेत् अनुभवेत् सम्यगधिसहेत, स श्रुतस्कन्ध:१ किम्भूतः?- सम्यग् इतं- गतं दर्शनं यस्य स समितदर्शन: सम्यग्दृष्टिरित्यर्थः / तत्सहिष्णवश्च किम्भूताः, स्युरित्याह-भोः षष्ठमध्ययनं इत्यामन्त्रणे एते परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना उक्ताः अभिहिताः, येऽस्मिन्मनुष्यलोके अनागमनं धर्मो द्वितीयोद्देशकः येषां तेऽनागमनधर्माण: यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किंच- आज्ञाप्यतेऽनयेत्याज्ञा तया सूत्रम् 181 मामकं धर्मं सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह- धर्म एवैको मामकः अन्यत्तु सर्वं / पाराक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह- एषः अनन्तरोक्त: उत्तरवाद उत्कृष्टवाद इह मानवानां व्याख्यात इति / किं चरेदिति, किंचापरं कुर्यादित्याह- आदीयत इत्यादानीयं- कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण श्रामण्येन विवेचयति क्षपयतीत्यर्थः। अत्र चाशेषकर्मधूननासमर्थं तपस्तद्वाह्यमधिकृत्योच्यते- इह अस्मिन् प्रवचने एकेषां शिथिलकर्मणामेकचर्या भवति- एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावत्प्राभृतिकामधिकृत्याह- तत्र तस्मिन्नेकाकिविहारे इतरे सामान्यसाधुभ्यो विशिष्टतरा इतरेषु अन्तप्रान्तेषु कुलेषु शुद्धषणया दशैषणादोषरहितेनाहारादिना सर्वेषणयेति सर्वा याऽऽहाराद्युद्गमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह- स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किं च-स आहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किंचअथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा (r) पारक्यमि० (मु०)। ॐ कर्मधूननो (प्र०)। // 423 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy