SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 422 // पुरिसे 2, दित्तचित्ते अयं पुरिसे 3, ममंचणं तब्भववेअणीयाणि कम्माणि उदिन्नाणि भवंति- जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्ट श्रुतस्कन्धः१ परितावेइ 4, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिज्जरा हवइ 5 / पंचहिं ठाणेहिं केवली उदिने परीसहे. षष्ठमध्ययनं द्युतं, उवसग्गे जाव अहियासेमाणस्स एगंतसो कम्मणिज्जरा हवइ 5 / पंचहिं ठाणेहिं केवली उदिन्ने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति जाव अहियासिस्संति इत्यादि, सूत्रम् 181 कर्मधूननम् परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह- एकतरान्- अनुकूलान् अन्यतरान्- प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय / सम्यक्ति तिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोर्हारिणो मनआह्लादकारिणो ये तुप्रतिकूलतया अहारिणो- मनसोऽनिष्टा, यदिवा ह्रीरूपा:- याचनाऽचेलादयः, अहीमनसश्च-अलज्जा-8 कारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति // 180 // किं च चिच्चा सव्वं विसुत्तियं फासे फासे समियदसणे, एए भोणगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगंधम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धसणाए सवेसणाए से मेहावी परिव्वए सुन्भिं अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि // सूत्रम् 181 // त्तिबेमि ॥धूताध्ययने द्वितीयोद्देशकः॥६-२॥ पुरुषः, हप्तचित्तोऽयं पुरुषः मम च तद्भववेदनीयानि कर्माण्युदीर्णानि भवन्ति यदेष पुरुष आक्रोशति बध्नाति तेपते पिट्टयति परितापयति, मम च सम्यक सहमानस्य यावदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति / पञ्चभिः स्थान: केवली उदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत् यावत् ममाध्यासयत: बहवश्छद्यस्थाः श्रमणा निर्ग्रन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिष्यन्ते / * खित्तचित्ते अयं पुरिसे, दित्तचित्ते अयं पुरिसे, उम्मायपुत्ते अयं पुरिसे (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy