________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 424 // |धूननम् भैरवा बीभत्साः प्राणा: प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिन: क्लेशयन्ति उपतापयन्ति, त्वंतु पुनस्तैः स्पृष्टस्तान् दुःखविशेषान् / श्रुतस्कन्धः१ धीर: अक्षोभ्यः सन्नतिसहस्व // 181 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ।धूताध्ययने द्वितीयोद्देशकः परिसमाप्तः॥ षष्ठमध्ययनं द्युतं, तृतीयोद्देशकः सूत्रम् 182 ॥षष्ठाध्ययने तृतीयोद्देशकः॥ उपकरणशरीर उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदं एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवइपरिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं जाइस्सामि सूइंजाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवे से अभिसमन्नागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओसव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिंमहावीराणं चिररायं पुव्वाईवासाणि रीयमाणाणंदवियाणं // 424 // पास अहियासियं // सूत्रम 182 / / सचद