SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 8-9 प्रवर्त्तनाद्वारेऽस्य प्रथमत्वम् विक्तिः सारःप्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वादस्य प्रथमतयोपन्यास इति॥९॥ इदानीं गणिद्वारम्, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह नि०- आयारम्मि अहीए जंनाओ होइ समणधम्मो उ / तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं // 10 // यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथममाद्यं प्रधानं वा गणिस्थानमिति॥१०॥ इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह नि०- णवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं // 11 // तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको वेद इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः-क्षायोपशमिकभाववर्त्ययमाचार इति / सह पञ्चभिश्चूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनीचूडा, तत्र प्रथमा पिंडेसण सेन्जिरियाभासज्जाया य वत्थपाएसाउगहपडिमत्तिसप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनम्, बहुबहुतरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाहः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपातरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेण पदपरिमाणेन भवतीति // 11 // इदानीमुपक्रमान्तर्गतं समवतारद्वारम्, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह नि०- आयारग्गाणत्थो बंभच्चेरेसु सो समोयरइ / सोऽवि य सत्थपरिणाएँ पिंडिअत्थो समोयरइ // 12 // Oपिंडेसणसिजिरिया भासा वत्थेसणा य पाएसा इति प्र०। // 1
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy