________________ श्रीआचाराङ्गा नि०- सत्थपरिण्णाअत्थो छस्सुवि काएसु सो समोयरइ। छजीवणियाअत्थो पंचसुवि वएसु ओयरइ // 13 // नियुक्ति नि०- पंच य महव्वयाइंसमोयरंते य सव्वदव्वेसुं / सव्वेसिं पज्जवाणं अणंतभागम्मि ओयरइ // 14 // श्रीशीला० वृत्तियुतम् उत्तानार्थाः, नवरं आचाराग्राणि चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया- अगुरुलघ्वादयस्तेषामनन्तभागे व्रताश्रुतस्कन्धः१ नामवतार इति // 12-13-14 // कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?, तदाह॥१२॥ नि०- छजीवणिया पढमे बीए चरिमे य सव्वदव्वाइं। सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं // 15 // दारं / / 9 छज्जीवणिया इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं / छव्विहपरिवुड्डीए छट्ठाणासंखया सेढी // 1 // अन्ने के पज्जाया? जेणुवउत्ता चरित्तविसयम्मि / जे तत्तोऽणतगुणा जेसिं तमणंतभागम्मि // 2 // अन्ने केवलगम्मत्ति ते मई ते य के तदन्भहिया? / एवंपि होज तुल्ला णाणतगुणत्तणं जुत्तं // ३॥आ० / सेढी सणाणदसणपज्जाया तेण तप्पमाणा सा / इह पुण चरित्तमेत्तोपयोगिणो तेण ते थोवा // 4 // अयमासामर्थो लेशत:-नन्वित्यसूयायाम, संयमस्थानान्यसंख्यातानि द्रव्यार्थतया तावद्भवन्ति, तेषां यजघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणम्, सर्वनभःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुम्, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागे व्रतानि वर्तेरन्निति / स्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं षड्जीवनिकायः प्रथमे द्वितीये चरमे च सर्वद्रव्याणि। शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ।७॥शाचो०। सेढीसु(मु०)। तानि तावद्भवन्ति (मु०) श्रुतस्कन्धः१] प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 13-14 परिमाणं नियुक्ति: 15 महाव्रतानां सर्वद्रव्येष्ववतारः // 12 //