________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 16-19 ब्रह्मनिक्षेपाः श्रुतस्कन्धः 1 श्रीआचाराङ्ग राजभवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाहुत्वम्, एवमपि ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति नियुक्ति- / अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारित्रपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणाश्रीशीला० वृत्तियुतम् सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः॥१५॥ इदानीं सारद्वारम्, कः कस्य सारः? इत्याह॥१३॥ नि०- अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो? / अणुओगत्थो सारो तस्सवि य परूवणा सारो // 16 // स्पष्टा, केवलमनुयोगार्थो- व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा- यथास्वं विनियोग इति // 16 // अन्यच्च नि०-सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं / निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति // 17 // दारं // स्पष्टैव ॥१७॥इदानीं श्रुतस्कन्धपदयो मादिनिक्षेपादिकं पूर्ववद्विधेयम्, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह नि०- बंभम्मि(म्मी) य चउक्कं ठवणाए होइ बंभणुप्पत्ती / सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च // 18 // तत्र ब्रह्म नामादिचतुर्द्धा, तत्र नामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टयज्ञोपवीताधाकृतिमल्लेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानांवर्णानां नवानां च वर्णान्तराणामुत्पत्तिर्भणनीयेति // 18 // यथाप्रतिज्ञातमाह नि०- एक्का मणुस्सजाई रज्जुप्पत्तीइ दो कया उसभे / तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि // 19 // ®आचार्या आहुः (प्र०)। 70 कृतिमृल्लेप्यादौ (मु०)। // 13 //