________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशकः सूत्रम् 62 साधुत्वम् // 142 // भवन्ति, यत उक्तं एवं सव्वेविणया मिच्छादिट्ठी सपक्खपडिबद्धा / अण्णोण्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥१॥तस्मादुभयं परस्परसापेक्षमोक्षप्राप्तये अलम्, न प्रत्येकं ज्ञानंचरणंचेति, निर्दोषःखल्वेष पक्ष इति व्यवस्थितम् / तथा चोभयप्राधान्यदिदर्शयिषयाह सव्वेसिपि णयाणं बहुविधवत्तव्वयं णिसामेत्ता। तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू॥१॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्केपात् ज्ञानचरणयोरेवस्थातव्यमिति निश्चयो विदुषाम्, न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपङ्गपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानम्, नगरदाहनिर्गमे पङ्ग्वन्धसंयोगक्रियाज्ञानवत्॥६२॥ एवमिदमाचारङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेBणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् / कः पुनरुपस्थापने विधिरिति?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिःसह शिक्षकेण महाव्रतारोपणप्रत्ययंकायोत्सर्गमुत्सायकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद्द्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चरिता, पश्चादिदं त्रिरुचरितव्यं इच्चेइयाई पंच महव्वयाईराइभोयणवेरमणछट्ठाई अत्तहियट्ठयाए उपसंपज्जित्ता णं विह एवं सर्वेऽपि नयाः मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः। अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एव सम्यक्त्वम् // 1 // (r) इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमण // 142 //