SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 74 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 113-115 अप्कायद्वाराणि दयन्ति, किमर्थमित्याह- सातं सुखं तदात्मनः अन्वेषयन्तः, प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहितास्तथा विवेकिजनसंसर्गविकलाः परस्य अबादेर्जन्तुगणस्य दुःखं असातलक्षणं तद् उदीरयन्ति असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तंच- एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम्। एतद्द्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः? // 1 // // 112 // इदानीं शस्त्रद्वारमुच्यते नि०- उस्सिचणगालणधोवणे य उवगरणकोसभंडे य / बायरआउक्काए एवं तु समासओ सत्थं // 113 // * शस्त्रं द्रव्यभावभेदात् द्विधा- द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्, ऊर्द्धं सेचनमुत्सेचनं- कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, गालनं घनमसृणवस्त्रार्द्धान्तेन धावनं वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये एतत् पूर्वोक्तं समासतः सामान्येन शस्त्रम्, तुशब्दो विभागापेक्षया विशेषणार्थः॥ विभागतस्त्विदं नि०- किंची सकाय सत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं // 114 // किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति॥११४॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति दर्शयितुमाह नि०- सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउद्देसे निजुत्ती कित्तिया होइ॥११५॥ शेषाणी त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, एवं उक्त
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy