SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 111-112 अप्कायद्वाराणि श्रीआचाराङ्ग राणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद्एवं सर्वेऽपि नियुक्ति शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः- सास्नाविषाणादिश्रीशीला वृत्तियुतम् सङ्गातवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवम्, यदत्र छेद्यत्वाश्रुतस्कन्धः१ दिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा / / 73 // नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च तणवोऽणब्भातिविगार मुत्तजाइत्तओऽणिलंता उ। सत्थासत्थहयाओ निजीवसजीवरूवाओ॥१॥ (विशेषाव० 1751) एवं शरीरत्वे सिद्धे सति प्रमाणंसचेतना हिमादयः, क्वचित् अप्कायत्वाद्, इतरोदकवदिति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यप्कायाः॥ 110 // साम्प्रतमुपभोगद्वारमाह नि०- पहाणे पिअणे तह धोअणे य भत्तकरणे अ सेए अ। आउस्स उ परिभोयो गमणागमणे य जाणाणं / / 111 // स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः // 111 // ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह नि०- एएहिं कारणेहिं हिंसंति आउकाइए जीवे / सायं गवेसमाणा परस्स दुक्खं उदीरंति // 112 / / एभिः स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति व्यापातनवोऽण्वभ्रादिविकारा मूर्तजातित्वतः अनिलान्तास्तु / शस्त्राशस्त्रहता निर्जीवसजीवरूपाः॥ 1 // ॐ जीवाणं (मु०) पावाणं (प्र०)। // 73 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy