________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 387 // दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितम्, तत्रच श्रद्धानरूपं श्रुतस्कन्धः१ सम्यक्त्वमालम्बनमिति, आह च - पञ्चममध्ययनं लोकसारः, तमेव सच्चं नीसंकंजंजिणेहिं पवेइयं / / सूत्रम् 163 // पश्चमोद्देशकः यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टान्तसम्यग्हेत्वभावाच्च ज्ञानावरणी- सूत्रम् 163 सदाचारयोदयेन सम्यग्ज्ञानाभावेऽपिशङ्काविचिकित्सादिरहितं इदं भावयेत्, यथा-तदेवैकं सत्यं-अवितथम्, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कम्, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितम्, कैः?-'जिनैः'तीर्थकरैरागद्वेषजयनशीलैः, तत्तथ्यमेवे-8 त्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति / किं यतेरपि विचिकित्सा स्यायेनेदमभिधीयते?,संसारान्तर्वर्त्तिनोमोहोदयात्तत्किं? यन्नस्यादिति, तथा चागमः अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदेति?, हंता अत्थि, कहन्नं भंते समणावि णिग्गंथा कंखामोहणिज्ज कम्मं वेयंति?, गोअमा! तेसु तेसु नाणन्तरेसु चरित्तंतरेसु / संकिया कंखिया वितिगिच्छसमावन्ना भेयसमावन्ना कलुससमावन्ना, एवं खलु गोयमा! समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदंति, तत्थालंबणं तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं,' से णूणं भंते! एवं मणं धारेमाणे आणाए आराहए भवति?, हंता गोअमा! एवं मणं Oमित्याह (मु०)। 0 अस्ति भदन्त! श्रमणा अपि निर्ग्रन्थाः कासामोहनीयं कर्म वेदयन्ति?, हन्त अस्ति, कथं श्रमणा अपि निर्ग्रन्थाः काङ्गामोहनीयं कर्म वेदयन्ति?, गौतम! तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शङ्किताः काह्निता विचिकित्सासमापन्ना भेदसमापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम! श्रमणा अपि निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति, तत्रालम्बनं तदेव सत्यं निश्शर्क्यज्जिनैः प्रवेदितम्'। अथ नूनं भदन्त! एवं मनो धारयन् आज्ञाया आराधको भवति?, हन्त गौतम! एवं 2 P // 387 //