________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 164 // प्रदेशवृद्ध्या प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः?, जघन्यात् श्रुतस्कन्धः१ उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादैकैकोत्तर द्वितीयमध्ययनं लोकविजयः, प्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानांजघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यम्, तत औदारिकयोग्योत्कृष्टवर्गणायां रूप- प्रथमोद्देशकः प्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्ध्योत्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को नियुक्ति: 192 कर्मनिक्षेपा: विशेषः?, जघन्याभ्योऽसङ्खयेयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाञ्चौदारिकस्यानन्ता एवाग्रहणयोग्या , भवन्ति, अल्पप्रदेशत्वाद्बादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् / एतदेवोत्कृष्टोपरिरूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयम्, तथा वैक्रियाहारकान्तरालवय॑योग्यवर्गणानांजघन्योत्कृष्टविशेषासङ्घयेयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीरयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति? उच्यते, जघन्यात उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्?,जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयो: कियदन्तरमिति? उच्यते जघन्याभ्य // 164 // उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत् अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीर 0 जघन्याभ्य (मु०)।