________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 163 // नारकतिर्यग्नरामरगतिचतुर्विधानुपूर्वृदयाद्भवान्तरसङ्कमणं भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरि- श्रुतस्कन्धः 1 द्वितीयमध्ययनं लणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम्, एवं द्रव्यादिक : पश्चविधः संसारः, अथवा लोकविजयः, द्रव्यादिकश्चतुर्धा संसारः, तद्यथा- अश्वाद्धस्तिनं ग्रामान्नगरं वसन्ताद् ग्रीष्मं औदयिकादौपशमिकमिति गाथार्थः / / 191 / / प्रथमोद्देशकः तस्मिंश्च संसारे कर्मवशगा: प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह नियुक्तिः 191-192 नि०-णामंठवणाकम्मदव्वकम्मं पओगकम्मंच / समुदाणिरियावहियं आहाकम्मं तवोकम्मं // 192 // कर्मनिक्षेपाः किइकम्म भावकम्मंदसविह कम्मं समासओ होइ। नामकर्म कर्मार्थशून्यमभिधानमात्रम्, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्मच, तत्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीवलादिकर्म / अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीर्त्यन्ते?, इह वर्गणाः सामान्येन चतुर्विधाः- द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकद्व्यादिसङ्ख्त्येयासङ्खयेयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्व्यादिसङ्ख्येयासखवयेन-प्रदेशात्मिका: कालत एकद्व्यादिसङ्खयेयासङ्खयेयसमयस्थितिका: भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते- तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्खयेयप्रदेशिकानांस्कन्धानां सङ्खयेया असङ्खयेयप्रदेशिकानामसङ्खयेयाः, एताश्चौदारिकादिपरिणामा 8 // 163 // ग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्ग्य औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायांरूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैक