SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग भेदः, आदेशकषायाः कृत्रिमकृतभृकुटीभङ्गादयः, रसतो कषायाः रसकषायाः रसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः, श्रुतस्कन्धः१ नियुक्तिभावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्यादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूतकषायकर्मोदयात्म द्वितीयमध्ययनं श्रीशीला लोकविजयः, वृत्तियुतम् परिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनभेदेन भिद्यमानाः प्रथमोद्देशकः श्रुतस्कन्ध:१] षोडशविधा भवन्ति,तेषां चस्वरूपानुबन्धफलानिगाथाभिरभिधीयन्ते, ताश्चेमाः जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो। नियुक्तिः // 162 // 191-192 तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो॥१॥मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा। लोभो हलिद्दखंजणकद्दमकिमिरायसामाणो / कर्मनिक्षेपाः // 2 // पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवणरतिरियणारयगइसाहणहेयवो भणिया॥३॥ एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते- तत्र नैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सहव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना नेच्छति,शब्दस्तु नाम्नोऽपिकथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः॥ 190 // तदेवं कषायाः कर्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयति नि०-दव्वे खित्ते काले भवसंसारे अभावसंसारे। पंचविहो संसारो जत्थेते संसरंति जिआ॥१९१ / / द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, प्रेष्यार्चादि० (मु०)। जलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः। तिनिशलताकाष्ठास्थिशैलस्तम्भोपमो मानः॥१॥ मायाऽवलेखिकागोमूत्रिकामेषशृङ्गघनवंशीमूलसमा। लोभो हरिद्राकर्दमखञ्जनकृमिरागसमानः // 2 // पक्षचतुर्मासवत्सरयावज्जीवानुगामिनः क्रमशः / देवनरतिर्यनारकगतिसाधनहेतवो भणिताः / / 83 // * ०हलिद्दकद्दमखंजण० (मु०)। // 162 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy