________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 134 // पलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् श्रुतस्कन्धः१ यदि श्रद्धाय जीवतया जुगुप्सते ततः // 56 // योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति प्रथममध्ययनं शस्त्रपरिज्ञा, आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एवं तुलमन्नेसिं॥ सप्तमोद्देशकः सूत्रम् 57 // सूत्रम् 57 वायुसमारम्भ तकि कृच्छ्रजीवन इत्यातङ्कनमातङ्क:- कृच्छ्रजीवनं-दुःखम्, तच्च द्विविधं-शारीरं मानसं च, तत्राद्यं कण्टकक्षारशस्त्र- निवृत्तिः गण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्गं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति / यदिवाऽऽतङ्को द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणं-जबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं / बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति // 1 // तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो। अभिगयजीवाजीवो राया णामेण जियसत्तू ॥२॥अणवरयगरुयसंवेगभाविओ धम्मघोसपामूले / सो अन्नया कयाई पमाइणं पासए सेहं / / 3 // चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं / तस्स। हियटुंराया सेसाण य रक्खणट्ठाए॥४॥ आयरिणाणुण्णाए आणावइ सो उणिययपुरिसेहिं / तिव्वुक्कडदव्वेहिं संधियपुव्वं ©मापतितमय्यनिवृत्त०प्र०अत्रायीति सम्बोधनेऽन्यस्याश्चर्ये वा।® जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम्। बहुनगरगुणसमृद्ध राजगृहं नाम नगरमिति // 1 // // 1 तत्रासीत् गुरुहप्तारिमर्दनो भुवननिर्गतप्रतापः। अभिगतजीवाजीवो राजा नाम्ना जितशत्रुः / 2 / / अनवरतगुरुसंवेगभावितो धर्मधोषपादमूले। सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम्॥३॥ चोद्यमानमभीक्ष्णमपराधतं पुनरपि कुर्वन्तम् / तस्य हितार्थ राजा शेषाणां च रक्षणार्थाय ॥४॥आचार्यानुज्ञया आनयति स तु निजपुरुषैः / तीव्रोत्कटद्रव्यैः /