SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, सप्तमोद्देशक: नियुक्ति: 171 वायुस्वरूपम् सूत्रम् 56 वायुसमारम्भ निवृत्तिः श्रीआचाराङ्ग साऽभिधारणा, तथा गन्धाः-चन्दनोशीरादीनां अग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन नियुक्ति स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति // 170 // अधुना सकलश्रीशीला० वृत्तियुतम् निर्युक्त्यर्थोपसञ्जिहीर्षुराहश्रुतस्कन्ध:१४ __ नि०- सेसाइंदारारं ताईजाई हवंति पुढवीए। एवं वाउद्देसे निजुत्ती कित्तिया एसा // 171 // // 133 // शेषाणि उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद्वायुकायोदेशके नियुक्तिः कीर्त्तितैषाऽवगन्तव्येति // 171 / / गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं- पहू एजस्स दुगुंछणाए त्ति, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंच मुनित्वकारणमभिहितम्, इहापि तदेव द्वयंवायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः, इहमेगेसिं णो णायं भवइ त्ति, किं न ज्ञातं भवति?, पहु एजस्स दुगुंछणाए त्ति तथा आदिसूत्रसम्बन्धश्च सुयं मे आउसंतेण मित्यादि, किं तत् श्रुतं?, यत्प्रागुपदिष्टम्, तथैतच्च पहू एजस्स दुगुंछणाए / / सूत्रम् 56 // दुगुञ्छण त्ति जुगुत्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, एन कम्पने एजतीत्येजो वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा- निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्यां-तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा पहू य एगस्स दुगुंछणाए उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनो (r) परिवर्जनं (प्र०)। 0 इहमेगेसिं णायं भवइति किं तत् ज्ञातं भवति (प्र०)। // 133 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy