SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 503 // चतुविधवा चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रत: क्षान्त:-क्षामितसमस्तप्राणिगण: समसुखदुःखः आ(अ)र्जितपुण्य श्रुतस्कन्ध:१ प्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, अष्टममध्ययन विमोक्षम्, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो- व्याप्तो नातिवेलमुपचरेत्- न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादि-8 अष्टमोद्देशकः सम्बन्धानार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसगैर्न क्रोधनिधनः स्यादिति // 24 // एतदेव दर्शयितुमाह सूत्रम् (अनुष्टुप्) संसप्पगा य जे पाणा, जे य उद्दमहेचरा / भुञ्जन्ति मंससोणियं, न छणे न पमज्जए / सूगा० 25 // पाणा देहं विहिंसन्ति, 25-28 ठाणाओ नवि उब्भमे / आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए / सू०गा० 26 // गन्थेहिं विवित्तेहिं, आउकालस्स पारए। आनुपूर्वा विहारादिः पग्गहियतरगंचेयं, दवियस्स वियाणओ॥सूगा०२७ / / अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवखं पडीयारं, विजहिज्जा तिहा तिहा॥सू० गा०२८॥ संसर्पन्तीति संसर्पका:-पिपीलिकाक्रोष्ट्रादयो ये प्राणा:-प्राणिनो ये चोर्द्धचरा- गृध्रादयो ये चाधश्वरा: बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः भुञ्जन्ते अभ्यवहरन्ति मांसं सिंहव्याघ्रादयस्तथा शोणितं मशकादयस्तांश्च प्राणिन आहारार्थिन: समागतानवन्तिसुकुमारवद्धस्तादिभिर्न क्षणुयात्- न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति // 25 ॥किंच- प्राणा:- प्राणिनो देहमम (वि)हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान निषेधयेत्, तस्माच्च स्थानान्नाप्युद्भमेत्- नान्यत्र यायात्, किंभूतः सन्?- आश्रवै:- प्राणातिपातादिभिर्विषयकषायादिभिर्वा विविक्तैः // 503 // पृथग्भूतैरविद्यमानैःशुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् (r) आवर्जित (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy