SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ |64-66 श्रीआचाराङ्ग मनाकुट्टि रित्यभिधायातिक्रान्ताः साधवः, तस्य च तदाकयेहापोहविमर्शेन जातिस्मरणमुत्पन्नं- यथाऽहं जन्मान्तरे प्रव्रज्यां श्रुतस्कन्धः१] नियुक्तिकृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या- जातिस्मरणरूपया विज्ञातम्, प्रत्येकबुद्धश्च प्रथममध्ययनं श्रीशीला० | शस्त्रपरिज्ञा, वृत्तियुतम् जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति।परव्याकरणे त्विदमुदाहरणं-गौतमस्वामिना भगवान्वर्द्ध-8 | प्रथमोद्देशकः श्रुतस्कन्धः१ मानस्वामी पृष्टो भगवन्! किमिति मे केवलज्ञानं नोत्पद्यते?, भगवता व्याकृतं भो गौतम! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात्, | नियुक्तिः // 39 // तेनोक्तं भगवन्नेवमेतत्, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः विशिष्टसंज्ञा समावेदितः चिरसंसिट्ठोऽसि मे गोयमा! चिरपरिचिओऽसि मे गोयमे त्येवमादि, तच्च तीर्थकृव्याकरणमाकर्ण्य गौतमस्वामिनो | सूत्रम् 5 आत्मावादी विशिष्टदिगागमनादिविज्ञानमभूदिति / अन्यश्रवणे त्विदमुदाहरणं मल्लिस्वामिन्या षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातम्, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातम्, उक्तं च किं थे तयं पम्हुटुंजंच | तया भो! जयंतपवरंमि / वुच्छा समयनिबद्धं देवा! तं संभरह जाति // 1 // (ज्ञाताधर्मकथा) इति गाथात्रयतात्पर्यार्थः॥४॥ साम्प्रतं प्रकृतमनुस्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं ॐ द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थत आत्मवादीति सूत्रकृद्दर्शयति // 39 // 0 मेवम् (प्र०)। 0 चिरसंसृष्टोऽसि मया गौतम! चिरपरिचितोऽसि मम गौतम!10 मे परिचिओऽसि (मु०)। स्वामिना (मु०)। 9 किमथ तद्विस्मृतं यच्च तदा भो जयन्तप्रवरे / उषिताः निबद्धसमयं देवास्तां स्मरत जातिम्। 0 च. (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy