SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 38 // 64-66 मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति अवधिमनःपर्यायकेवलजातिस्मरणरूप मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा श्रुतस्कन्धः 1 भवान् जानाति, एवं मनःपर्यायज्ञान्यपि, केवलज्ञानी तु नियमतोऽनन्तान्, जातिस्मरस्तु नियमतः संख्येयानिति, शेषं स्पष्टम् / / प्रथममध्ययनं शस्त्रपरिज्ञा, सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा- वसन्तपुरे नगरे जितशत्रू राजा, धारिणी प्रथमोद्देशकः महादेवी, तयोर्द्धर्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्य स्थापयितुमुद्यतः, तेन नियुक्तिः चजननी पृष्टा-किमिति तातो राज्यश्रियं त्यजति?, तयोक्तं-किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्ग विशिष्टसंज्ञा मार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनांसकलसुखसाधनं कर्म कर्तुमुद्यतः, धर्मरुचिस्तदाकर्योक्तवान्- यद्येवं किमहंतातस्यानिष्टो? येनैवंभूतांसकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूवाले केनचित्तापसेनोद्दष्टं- यथा भोभोः तापसाः! श्वोऽनाकुट्टिभविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाधाहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात! केयमनाकुट्टि म? तेनोक्तं-पुत्र! कन्दफलादीनामच्छेदनम्, तद्ध्यमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, तेच तेनाभिहिताः-किमद्य भवतामनाकुट्टिन सजाता? येनाटवीं प्रस्थिताः, तैरभिहित- यथाऽस्माकं यावज्जीव 0जातिस्मरणस्तु (मु०)। ®धारणी नाम महादेवी (मु०)। 9 व्या चेत्यतो (प्र०)। 9 एकेन (प्र०)। 7 कुट्टिरिति (मु०)। 0 लतादीनामच्छे० (प्र०)। यदि सर्वदा (मु०)। (c) तैरप्यभिहितं (मु०)।।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy