________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 37 // योगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति श्रुतस्कन्ध:१ उपन्यस्ताः। तथाऽस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् अनुसञ्चरति गतिप्रायोग्यकर्मोपादानादनुपश्चात् प्रथममध्ययनं शस्त्रपरिज्ञा, सञ्चरत्यनुसञ्चरति, पाठान्तरं वा अणुसंसरइ त्ति दिग्विदिगागमनं भावदिगागमनं वा स्मरतीत्यर्थः। साम्प्रतं सूत्रावयवेन प्रथमोद्देशकः पूर्वसूत्रोक्तमेवार्थमुपसंहरति- सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति अनुसंस्मरतीति वासः अहमित्यात्मो-9 नियुक्तिः 64-66 ल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति / इममेवा) नियुक्तिकृदर्शयितु विशिष्टसंज्ञा मना गाथात्रितयमाह नि०- जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोच्चा / जाणगजणपण्णविओ जीवं तह जीवकाए वा // 64 // नि०- एत्थ य सह संमुइएत्ति जं पयं तत्थ जाणणा होई। ओहीमणपज्जवनाणकेवले जाइसरणे य॥६५॥ नि०- परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि / अण्णेसिं सोउ त्ति य जिणेहिँ सव्वो परो अण्णो॥६६॥ कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति ।अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यन्येषामित्येतत्पदं तावदाचष्टे-अन्येषां वाऽतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा जाणगजणपण्णविओ इत्यनेन परव्याकरणमुपात्तम्, तेनायमों-ज्ञापक:- तीर्थकृत्तत्प्रज्ञापितश्च जानाति, यज्जानाति तत् स्वत एव दर्शयति- सामान्यतो जीव मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा जीवकायांश्च पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्यु // 37 // देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च सह सम्मुइए त्ति सूत्रे यत्पदं तत्र जाणणत्ति ज्ञानमुपात्तं भवति, मनि ज्ञाने मननं 7 दिग्विदिशां गमनं (मु०)। (r) सह संमइअत्ति जं एअं (मु०), सह संमुइएत्ति सुए णं पयं (प्र०)। 0 सोच्चंतिय (मु०)। 7 सम्मइए (मु०)।