SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 490 // आगममाणे जावसम्मत्तमेव समभिजाणीया।सूत्रम् 215 / / श्रुतस्कन्धः१ गतार्थम् // 215 // तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयत: परिकर्मितमतेलघुकर्मतया एकत्वभावनाऽ अष्टमाध्ययनं विमोक्षम्, ध्यवसाय: स्यादिति दर्शयितुमाह षष्ठोद्देशकः जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, सूत्रम् 215-216 लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया। सूत्रम् 216 / / | एकत्वभावना णं इति वाक्यालङ्कारे, यस्य भिक्षोः एव मिति वक्ष्यमाणं भवति, तद्यथा- एकोऽहमस्मिन संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनत: कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनाम्, एवमसौ साधुरेकाकिनमेवात्मानं- अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगBधिसहते / कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोद्देशकवद्गतार्थम्, यावत् सम्मत्तमेव समभिजाणिय त्ति // 216 // इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु तव अठाए असणं वा 4 वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाइं जीवाइं सत्ताई समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं. अणिसिटुं आहट्ट चेएमि इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, सिया य से एवं वयंतस्सवि परो अभिहडं असणं वा 4 आहट्ट दलएज्जा इत्यादिना ग्रन्थेन, ततो ग्रासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह©हमस्मि संसारे (मु०)। // 490
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy