________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 90 // सूत्रम् 32 नि०- एएहिं कारणेहिं हिंसंति तेउकाइए जीवे। सायं गवेसमाणा परस्स दुक्खं उदीरंति // 122 // दारं॥ श्रुतस्कन्धः१ एतै दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् हिंसन्ती ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति सातं सुखं तदात्मनोऽ- प्रथममध्ययन शस्त्रपरिज्ञा, विष्यन्तः परस्य बादराग्निकायस्य दुःखमुदीरयन्त्युत्पादयन्तीति // 122 // साम्प्रतं शस्त्रद्वारम्, तच्च द्रव्यभावशस्त्रभेदाविधा, चतुर्थोद्देशकः द्रव्यशस्त्रमपि समासविभागभेदाविधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह | नियुक्तिः 123-125 नि०- पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा। बायरतेउक्काए एयं तु समासओ सत्थं // 123 // तेजसो द्वाराणि 8 पृथिवी धूलिरप्कायश्चार्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रमिति // 123 // विभागतो द्रव्यशस्त्रमाह अग्निशस्त्रम् नि०- किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं / / 124 // दारं / / किञ्चिच्छस्त्रं स्वकाय एवाग्निकाय एव अग्निकायस्य, तद्यथा- तार्णोऽग्निः पर्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रं उदकादि, उभयशस्त्रं पुन:- तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दोभावशस्त्रापेक्षया विशेषणार्थः, एतत्तु पूर्वोक्तं समास-8 विभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति / भावशस्त्रं दर्शयति-भावे शस्त्रमसंयमो- दुष्प्रणिहितमनोवाकायलक्षण इति // 124 / उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह नि०- सेसाई दाराई ताई जाइं हवंति पुढवीए। एवं तेउद्देसे निजुत्ती कित्तिया एसा // 125 // उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि एव मुक्तप्रकारेण तेजस्कायाभिधानोद्देशके नियुक्तिः कीर्तिता व्यावर्णिता भवतीति // 125 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं // 90